Declension table of ?śobhanācarita

Deva

NeuterSingularDualPlural
Nominativeśobhanācaritam śobhanācarite śobhanācaritāni
Vocativeśobhanācarita śobhanācarite śobhanācaritāni
Accusativeśobhanācaritam śobhanācarite śobhanācaritāni
Instrumentalśobhanācaritena śobhanācaritābhyām śobhanācaritaiḥ
Dativeśobhanācaritāya śobhanācaritābhyām śobhanācaritebhyaḥ
Ablativeśobhanācaritāt śobhanācaritābhyām śobhanācaritebhyaḥ
Genitiveśobhanācaritasya śobhanācaritayoḥ śobhanācaritānām
Locativeśobhanācarite śobhanācaritayoḥ śobhanācariteṣu

Compound śobhanācarita -

Adverb -śobhanācaritam -śobhanācaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria