Declension table of ?śobhāñjanaka

Deva

MasculineSingularDualPlural
Nominativeśobhāñjanakaḥ śobhāñjanakau śobhāñjanakāḥ
Vocativeśobhāñjanaka śobhāñjanakau śobhāñjanakāḥ
Accusativeśobhāñjanakam śobhāñjanakau śobhāñjanakān
Instrumentalśobhāñjanakena śobhāñjanakābhyām śobhāñjanakaiḥ śobhāñjanakebhiḥ
Dativeśobhāñjanakāya śobhāñjanakābhyām śobhāñjanakebhyaḥ
Ablativeśobhāñjanakāt śobhāñjanakābhyām śobhāñjanakebhyaḥ
Genitiveśobhāñjanakasya śobhāñjanakayoḥ śobhāñjanakānām
Locativeśobhāñjanake śobhāñjanakayoḥ śobhāñjanakeṣu

Compound śobhāñjanaka -

Adverb -śobhāñjanakam -śobhāñjanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria