Declension table of ?śobhāsiṃha

Deva

MasculineSingularDualPlural
Nominativeśobhāsiṃhaḥ śobhāsiṃhau śobhāsiṃhāḥ
Vocativeśobhāsiṃha śobhāsiṃhau śobhāsiṃhāḥ
Accusativeśobhāsiṃham śobhāsiṃhau śobhāsiṃhān
Instrumentalśobhāsiṃhena śobhāsiṃhābhyām śobhāsiṃhaiḥ śobhāsiṃhebhiḥ
Dativeśobhāsiṃhāya śobhāsiṃhābhyām śobhāsiṃhebhyaḥ
Ablativeśobhāsiṃhāt śobhāsiṃhābhyām śobhāsiṃhebhyaḥ
Genitiveśobhāsiṃhasya śobhāsiṃhayoḥ śobhāsiṃhānām
Locativeśobhāsiṃhe śobhāsiṃhayoḥ śobhāsiṃheṣu

Compound śobhāsiṃha -

Adverb -śobhāsiṃham -śobhāsiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria