Declension table of ?śobhāmaya

Deva

NeuterSingularDualPlural
Nominativeśobhāmayam śobhāmaye śobhāmayāni
Vocativeśobhāmaya śobhāmaye śobhāmayāni
Accusativeśobhāmayam śobhāmaye śobhāmayāni
Instrumentalśobhāmayena śobhāmayābhyām śobhāmayaiḥ
Dativeśobhāmayāya śobhāmayābhyām śobhāmayebhyaḥ
Ablativeśobhāmayāt śobhāmayābhyām śobhāmayebhyaḥ
Genitiveśobhāmayasya śobhāmayayoḥ śobhāmayānām
Locativeśobhāmaye śobhāmayayoḥ śobhāmayeṣu

Compound śobhāmaya -

Adverb -śobhāmayam -śobhāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria