Declension table of ?śobhākara

Deva

NeuterSingularDualPlural
Nominativeśobhākaram śobhākare śobhākarāṇi
Vocativeśobhākara śobhākare śobhākarāṇi
Accusativeśobhākaram śobhākare śobhākarāṇi
Instrumentalśobhākareṇa śobhākarābhyām śobhākaraiḥ
Dativeśobhākarāya śobhākarābhyām śobhākarebhyaḥ
Ablativeśobhākarāt śobhākarābhyām śobhākarebhyaḥ
Genitiveśobhākarasya śobhākarayoḥ śobhākarāṇām
Locativeśobhākare śobhākarayoḥ śobhākareṣu

Compound śobhākara -

Adverb -śobhākaram -śobhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria