Declension table of śobha

Deva

NeuterSingularDualPlural
Nominativeśobham śobhe śobhāni
Vocativeśobha śobhe śobhāni
Accusativeśobham śobhe śobhāni
Instrumentalśobhena śobhābhyām śobhaiḥ
Dativeśobhāya śobhābhyām śobhebhyaḥ
Ablativeśobhāt śobhābhyām śobhebhyaḥ
Genitiveśobhasya śobhayoḥ śobhānām
Locativeśobhe śobhayoḥ śobheṣu

Compound śobha -

Adverb -śobham -śobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria