Declension table of śobha

Deva

MasculineSingularDualPlural
Nominativeśobhaḥ śobhau śobhāḥ
Vocativeśobha śobhau śobhāḥ
Accusativeśobham śobhau śobhān
Instrumentalśobhena śobhābhyām śobhaiḥ śobhebhiḥ
Dativeśobhāya śobhābhyām śobhebhyaḥ
Ablativeśobhāt śobhābhyām śobhebhyaḥ
Genitiveśobhasya śobhayoḥ śobhānām
Locativeśobhe śobhayoḥ śobheṣu

Compound śobha -

Adverb -śobham -śobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria