Declension table of ?śoṭīrya

Deva

NeuterSingularDualPlural
Nominativeśoṭīryam śoṭīrye śoṭīryāṇi
Vocativeśoṭīrya śoṭīrye śoṭīryāṇi
Accusativeśoṭīryam śoṭīrye śoṭīryāṇi
Instrumentalśoṭīryeṇa śoṭīryābhyām śoṭīryaiḥ
Dativeśoṭīryāya śoṭīryābhyām śoṭīryebhyaḥ
Ablativeśoṭīryāt śoṭīryābhyām śoṭīryebhyaḥ
Genitiveśoṭīryasya śoṭīryayoḥ śoṭīryāṇām
Locativeśoṭīrye śoṭīryayoḥ śoṭīryeṣu

Compound śoṭīrya -

Adverb -śoṭīryam -śoṭīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria