Declension table of ?śoṣitā

Deva

FeminineSingularDualPlural
Nominativeśoṣitā śoṣite śoṣitāḥ
Vocativeśoṣite śoṣite śoṣitāḥ
Accusativeśoṣitām śoṣite śoṣitāḥ
Instrumentalśoṣitayā śoṣitābhyām śoṣitābhiḥ
Dativeśoṣitāyai śoṣitābhyām śoṣitābhyaḥ
Ablativeśoṣitāyāḥ śoṣitābhyām śoṣitābhyaḥ
Genitiveśoṣitāyāḥ śoṣitayoḥ śoṣitānām
Locativeśoṣitāyām śoṣitayoḥ śoṣitāsu

Adverb -śoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria