Declension table of ?śoṣin

Deva

MasculineSingularDualPlural
Nominativeśoṣī śoṣiṇau śoṣiṇaḥ
Vocativeśoṣin śoṣiṇau śoṣiṇaḥ
Accusativeśoṣiṇam śoṣiṇau śoṣiṇaḥ
Instrumentalśoṣiṇā śoṣibhyām śoṣibhiḥ
Dativeśoṣiṇe śoṣibhyām śoṣibhyaḥ
Ablativeśoṣiṇaḥ śoṣibhyām śoṣibhyaḥ
Genitiveśoṣiṇaḥ śoṣiṇoḥ śoṣiṇām
Locativeśoṣiṇi śoṣiṇoḥ śoṣiṣu

Compound śoṣi -

Adverb -śoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria