Declension table of ?śoṣayitavyā

Deva

FeminineSingularDualPlural
Nominativeśoṣayitavyā śoṣayitavye śoṣayitavyāḥ
Vocativeśoṣayitavye śoṣayitavye śoṣayitavyāḥ
Accusativeśoṣayitavyām śoṣayitavye śoṣayitavyāḥ
Instrumentalśoṣayitavyayā śoṣayitavyābhyām śoṣayitavyābhiḥ
Dativeśoṣayitavyāyai śoṣayitavyābhyām śoṣayitavyābhyaḥ
Ablativeśoṣayitavyāyāḥ śoṣayitavyābhyām śoṣayitavyābhyaḥ
Genitiveśoṣayitavyāyāḥ śoṣayitavyayoḥ śoṣayitavyānām
Locativeśoṣayitavyāyām śoṣayitavyayoḥ śoṣayitavyāsu

Adverb -śoṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria