Declension table of ?śoṣaka

Deva

NeuterSingularDualPlural
Nominativeśoṣakam śoṣake śoṣakāṇi
Vocativeśoṣaka śoṣake śoṣakāṇi
Accusativeśoṣakam śoṣake śoṣakāṇi
Instrumentalśoṣakeṇa śoṣakābhyām śoṣakaiḥ
Dativeśoṣakāya śoṣakābhyām śoṣakebhyaḥ
Ablativeśoṣakāt śoṣakābhyām śoṣakebhyaḥ
Genitiveśoṣakasya śoṣakayoḥ śoṣakāṇām
Locativeśoṣake śoṣakayoḥ śoṣakeṣu

Compound śoṣaka -

Adverb -śoṣakam -śoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria