Declension table of ?śoṣaka

Deva

MasculineSingularDualPlural
Nominativeśoṣakaḥ śoṣakau śoṣakāḥ
Vocativeśoṣaka śoṣakau śoṣakāḥ
Accusativeśoṣakam śoṣakau śoṣakān
Instrumentalśoṣakeṇa śoṣakābhyām śoṣakaiḥ śoṣakebhiḥ
Dativeśoṣakāya śoṣakābhyām śoṣakebhyaḥ
Ablativeśoṣakāt śoṣakābhyām śoṣakebhyaḥ
Genitiveśoṣakasya śoṣakayoḥ śoṣakāṇām
Locativeśoṣake śoṣakayoḥ śoṣakeṣu

Compound śoṣaka -

Adverb -śoṣakam -śoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria