Declension table of ?śoṣāpahā

Deva

FeminineSingularDualPlural
Nominativeśoṣāpahā śoṣāpahe śoṣāpahāḥ
Vocativeśoṣāpahe śoṣāpahe śoṣāpahāḥ
Accusativeśoṣāpahām śoṣāpahe śoṣāpahāḥ
Instrumentalśoṣāpahayā śoṣāpahābhyām śoṣāpahābhiḥ
Dativeśoṣāpahāyai śoṣāpahābhyām śoṣāpahābhyaḥ
Ablativeśoṣāpahāyāḥ śoṣāpahābhyām śoṣāpahābhyaḥ
Genitiveśoṣāpahāyāḥ śoṣāpahayoḥ śoṣāpahāṇām
Locativeśoṣāpahāyām śoṣāpahayoḥ śoṣāpahāsu

Adverb -śoṣāpaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria