Declension table of ?śoṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeśoṣaṇīyaḥ śoṣaṇīyau śoṣaṇīyāḥ
Vocativeśoṣaṇīya śoṣaṇīyau śoṣaṇīyāḥ
Accusativeśoṣaṇīyam śoṣaṇīyau śoṣaṇīyān
Instrumentalśoṣaṇīyena śoṣaṇīyābhyām śoṣaṇīyaiḥ śoṣaṇīyebhiḥ
Dativeśoṣaṇīyāya śoṣaṇīyābhyām śoṣaṇīyebhyaḥ
Ablativeśoṣaṇīyāt śoṣaṇīyābhyām śoṣaṇīyebhyaḥ
Genitiveśoṣaṇīyasya śoṣaṇīyayoḥ śoṣaṇīyānām
Locativeśoṣaṇīye śoṣaṇīyayoḥ śoṣaṇīyeṣu

Compound śoṣaṇīya -

Adverb -śoṣaṇīyam -śoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria