Declension table of ?śoṣaṇī

Deva

FeminineSingularDualPlural
Nominativeśoṣaṇī śoṣaṇyau śoṣaṇyaḥ
Vocativeśoṣaṇi śoṣaṇyau śoṣaṇyaḥ
Accusativeśoṣaṇīm śoṣaṇyau śoṣaṇīḥ
Instrumentalśoṣaṇyā śoṣaṇībhyām śoṣaṇībhiḥ
Dativeśoṣaṇyai śoṣaṇībhyām śoṣaṇībhyaḥ
Ablativeśoṣaṇyāḥ śoṣaṇībhyām śoṣaṇībhyaḥ
Genitiveśoṣaṇyāḥ śoṣaṇyoḥ śoṣaṇīnām
Locativeśoṣaṇyām śoṣaṇyoḥ śoṣaṇīṣu

Compound śoṣaṇi - śoṣaṇī -

Adverb -śoṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria