Declension table of ?śoṇitotpala

Deva

NeuterSingularDualPlural
Nominativeśoṇitotpalam śoṇitotpale śoṇitotpalāni
Vocativeśoṇitotpala śoṇitotpale śoṇitotpalāni
Accusativeśoṇitotpalam śoṇitotpale śoṇitotpalāni
Instrumentalśoṇitotpalena śoṇitotpalābhyām śoṇitotpalaiḥ
Dativeśoṇitotpalāya śoṇitotpalābhyām śoṇitotpalebhyaḥ
Ablativeśoṇitotpalāt śoṇitotpalābhyām śoṇitotpalebhyaḥ
Genitiveśoṇitotpalasya śoṇitotpalayoḥ śoṇitotpalānām
Locativeśoṇitotpale śoṇitotpalayoḥ śoṇitotpaleṣu

Compound śoṇitotpala -

Adverb -śoṇitotpalam -śoṇitotpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria