Declension table of ?śoṇitokṣita

Deva

NeuterSingularDualPlural
Nominativeśoṇitokṣitam śoṇitokṣite śoṇitokṣitāni
Vocativeśoṇitokṣita śoṇitokṣite śoṇitokṣitāni
Accusativeśoṇitokṣitam śoṇitokṣite śoṇitokṣitāni
Instrumentalśoṇitokṣitena śoṇitokṣitābhyām śoṇitokṣitaiḥ
Dativeśoṇitokṣitāya śoṇitokṣitābhyām śoṇitokṣitebhyaḥ
Ablativeśoṇitokṣitāt śoṇitokṣitābhyām śoṇitokṣitebhyaḥ
Genitiveśoṇitokṣitasya śoṇitokṣitayoḥ śoṇitokṣitānām
Locativeśoṇitokṣite śoṇitokṣitayoḥ śoṇitokṣiteṣu

Compound śoṇitokṣita -

Adverb -śoṇitokṣitam -śoṇitokṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria