Declension table of ?śoṇitoda

Deva

MasculineSingularDualPlural
Nominativeśoṇitodaḥ śoṇitodau śoṇitodāḥ
Vocativeśoṇitoda śoṇitodau śoṇitodāḥ
Accusativeśoṇitodam śoṇitodau śoṇitodān
Instrumentalśoṇitodena śoṇitodābhyām śoṇitodaiḥ śoṇitodebhiḥ
Dativeśoṇitodāya śoṇitodābhyām śoṇitodebhyaḥ
Ablativeśoṇitodāt śoṇitodābhyām śoṇitodebhyaḥ
Genitiveśoṇitodasya śoṇitodayoḥ śoṇitodānām
Locativeśoṇitode śoṇitodayoḥ śoṇitodeṣu

Compound śoṇitoda -

Adverb -śoṇitodam -śoṇitodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria