Declension table of ?śoṇitaśarkarā

Deva

FeminineSingularDualPlural
Nominativeśoṇitaśarkarā śoṇitaśarkare śoṇitaśarkarāḥ
Vocativeśoṇitaśarkare śoṇitaśarkare śoṇitaśarkarāḥ
Accusativeśoṇitaśarkarām śoṇitaśarkare śoṇitaśarkarāḥ
Instrumentalśoṇitaśarkarayā śoṇitaśarkarābhyām śoṇitaśarkarābhiḥ
Dativeśoṇitaśarkarāyai śoṇitaśarkarābhyām śoṇitaśarkarābhyaḥ
Ablativeśoṇitaśarkarāyāḥ śoṇitaśarkarābhyām śoṇitaśarkarābhyaḥ
Genitiveśoṇitaśarkarāyāḥ śoṇitaśarkarayoḥ śoṇitaśarkarāṇām
Locativeśoṇitaśarkarāyām śoṇitaśarkarayoḥ śoṇitaśarkarāsu

Adverb -śoṇitaśarkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria