Declension table of ?śoṇitavarṣin

Deva

MasculineSingularDualPlural
Nominativeśoṇitavarṣī śoṇitavarṣiṇau śoṇitavarṣiṇaḥ
Vocativeśoṇitavarṣin śoṇitavarṣiṇau śoṇitavarṣiṇaḥ
Accusativeśoṇitavarṣiṇam śoṇitavarṣiṇau śoṇitavarṣiṇaḥ
Instrumentalśoṇitavarṣiṇā śoṇitavarṣibhyām śoṇitavarṣibhiḥ
Dativeśoṇitavarṣiṇe śoṇitavarṣibhyām śoṇitavarṣibhyaḥ
Ablativeśoṇitavarṣiṇaḥ śoṇitavarṣibhyām śoṇitavarṣibhyaḥ
Genitiveśoṇitavarṣiṇaḥ śoṇitavarṣiṇoḥ śoṇitavarṣiṇām
Locativeśoṇitavarṣiṇi śoṇitavarṣiṇoḥ śoṇitavarṣiṣu

Compound śoṇitavarṣi -

Adverb -śoṇitavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria