Declension table of ?śoṇitavarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśoṇitavarṣiṇī śoṇitavarṣiṇyau śoṇitavarṣiṇyaḥ
Vocativeśoṇitavarṣiṇi śoṇitavarṣiṇyau śoṇitavarṣiṇyaḥ
Accusativeśoṇitavarṣiṇīm śoṇitavarṣiṇyau śoṇitavarṣiṇīḥ
Instrumentalśoṇitavarṣiṇyā śoṇitavarṣiṇībhyām śoṇitavarṣiṇībhiḥ
Dativeśoṇitavarṣiṇyai śoṇitavarṣiṇībhyām śoṇitavarṣiṇībhyaḥ
Ablativeśoṇitavarṣiṇyāḥ śoṇitavarṣiṇībhyām śoṇitavarṣiṇībhyaḥ
Genitiveśoṇitavarṣiṇyāḥ śoṇitavarṣiṇyoḥ śoṇitavarṣiṇīnām
Locativeśoṇitavarṣiṇyām śoṇitavarṣiṇyoḥ śoṇitavarṣiṇīṣu

Compound śoṇitavarṣiṇi - śoṇitavarṣiṇī -

Adverb -śoṇitavarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria