Declension table of ?śoṇitavarṇana

Deva

NeuterSingularDualPlural
Nominativeśoṇitavarṇanam śoṇitavarṇane śoṇitavarṇanāni
Vocativeśoṇitavarṇana śoṇitavarṇane śoṇitavarṇanāni
Accusativeśoṇitavarṇanam śoṇitavarṇane śoṇitavarṇanāni
Instrumentalśoṇitavarṇanena śoṇitavarṇanābhyām śoṇitavarṇanaiḥ
Dativeśoṇitavarṇanāya śoṇitavarṇanābhyām śoṇitavarṇanebhyaḥ
Ablativeśoṇitavarṇanāt śoṇitavarṇanābhyām śoṇitavarṇanebhyaḥ
Genitiveśoṇitavarṇanasya śoṇitavarṇanayoḥ śoṇitavarṇanānām
Locativeśoṇitavarṇane śoṇitavarṇanayoḥ śoṇitavarṇaneṣu

Compound śoṇitavarṇana -

Adverb -śoṇitavarṇanam -śoṇitavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria