Declension table of ?śoṇitaugha

Deva

MasculineSingularDualPlural
Nominativeśoṇitaughaḥ śoṇitaughau śoṇitaughāḥ
Vocativeśoṇitaugha śoṇitaughau śoṇitaughāḥ
Accusativeśoṇitaugham śoṇitaughau śoṇitaughān
Instrumentalśoṇitaughena śoṇitaughābhyām śoṇitaughaiḥ śoṇitaughebhiḥ
Dativeśoṇitaughāya śoṇitaughābhyām śoṇitaughebhyaḥ
Ablativeśoṇitaughāt śoṇitaughābhyām śoṇitaughebhyaḥ
Genitiveśoṇitaughasya śoṇitaughayoḥ śoṇitaughānām
Locativeśoṇitaughe śoṇitaughayoḥ śoṇitaugheṣu

Compound śoṇitaugha -

Adverb -śoṇitaugham -śoṇitaughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria