Declension table of ?śoṇitasnāta

Deva

NeuterSingularDualPlural
Nominativeśoṇitasnātam śoṇitasnāte śoṇitasnātāni
Vocativeśoṇitasnāta śoṇitasnāte śoṇitasnātāni
Accusativeśoṇitasnātam śoṇitasnāte śoṇitasnātāni
Instrumentalśoṇitasnātena śoṇitasnātābhyām śoṇitasnātaiḥ
Dativeśoṇitasnātāya śoṇitasnātābhyām śoṇitasnātebhyaḥ
Ablativeśoṇitasnātāt śoṇitasnātābhyām śoṇitasnātebhyaḥ
Genitiveśoṇitasnātasya śoṇitasnātayoḥ śoṇitasnātānām
Locativeśoṇitasnāte śoṇitasnātayoḥ śoṇitasnāteṣu

Compound śoṇitasnāta -

Adverb -śoṇitasnātam -śoṇitasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria