Declension table of ?śoṇitasnāta

Deva

MasculineSingularDualPlural
Nominativeśoṇitasnātaḥ śoṇitasnātau śoṇitasnātāḥ
Vocativeśoṇitasnāta śoṇitasnātau śoṇitasnātāḥ
Accusativeśoṇitasnātam śoṇitasnātau śoṇitasnātān
Instrumentalśoṇitasnātena śoṇitasnātābhyām śoṇitasnātaiḥ śoṇitasnātebhiḥ
Dativeśoṇitasnātāya śoṇitasnātābhyām śoṇitasnātebhyaḥ
Ablativeśoṇitasnātāt śoṇitasnātābhyām śoṇitasnātebhyaḥ
Genitiveśoṇitasnātasya śoṇitasnātayoḥ śoṇitasnātānām
Locativeśoṇitasnāte śoṇitasnātayoḥ śoṇitasnāteṣu

Compound śoṇitasnāta -

Adverb -śoṇitasnātam -śoṇitasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria