Declension table of ?śoṇitasāhvayā

Deva

FeminineSingularDualPlural
Nominativeśoṇitasāhvayā śoṇitasāhvaye śoṇitasāhvayāḥ
Vocativeśoṇitasāhvaye śoṇitasāhvaye śoṇitasāhvayāḥ
Accusativeśoṇitasāhvayām śoṇitasāhvaye śoṇitasāhvayāḥ
Instrumentalśoṇitasāhvayayā śoṇitasāhvayābhyām śoṇitasāhvayābhiḥ
Dativeśoṇitasāhvayāyai śoṇitasāhvayābhyām śoṇitasāhvayābhyaḥ
Ablativeśoṇitasāhvayāyāḥ śoṇitasāhvayābhyām śoṇitasāhvayābhyaḥ
Genitiveśoṇitasāhvayāyāḥ śoṇitasāhvayayoḥ śoṇitasāhvayānām
Locativeśoṇitasāhvayāyām śoṇitasāhvayayoḥ śoṇitasāhvayāsu

Adverb -śoṇitasāhvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria