Declension table of ?śoṇitasāhvaya

Deva

NeuterSingularDualPlural
Nominativeśoṇitasāhvayam śoṇitasāhvaye śoṇitasāhvayāni
Vocativeśoṇitasāhvaya śoṇitasāhvaye śoṇitasāhvayāni
Accusativeśoṇitasāhvayam śoṇitasāhvaye śoṇitasāhvayāni
Instrumentalśoṇitasāhvayena śoṇitasāhvayābhyām śoṇitasāhvayaiḥ
Dativeśoṇitasāhvayāya śoṇitasāhvayābhyām śoṇitasāhvayebhyaḥ
Ablativeśoṇitasāhvayāt śoṇitasāhvayābhyām śoṇitasāhvayebhyaḥ
Genitiveśoṇitasāhvayasya śoṇitasāhvayayoḥ śoṇitasāhvayānām
Locativeśoṇitasāhvaye śoṇitasāhvayayoḥ śoṇitasāhvayeṣu

Compound śoṇitasāhvaya -

Adverb -śoṇitasāhvayam -śoṇitasāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria