Declension table of ?śoṇitasāhvaya

Deva

MasculineSingularDualPlural
Nominativeśoṇitasāhvayaḥ śoṇitasāhvayau śoṇitasāhvayāḥ
Vocativeśoṇitasāhvaya śoṇitasāhvayau śoṇitasāhvayāḥ
Accusativeśoṇitasāhvayam śoṇitasāhvayau śoṇitasāhvayān
Instrumentalśoṇitasāhvayena śoṇitasāhvayābhyām śoṇitasāhvayaiḥ śoṇitasāhvayebhiḥ
Dativeśoṇitasāhvayāya śoṇitasāhvayābhyām śoṇitasāhvayebhyaḥ
Ablativeśoṇitasāhvayāt śoṇitasāhvayābhyām śoṇitasāhvayebhyaḥ
Genitiveśoṇitasāhvayasya śoṇitasāhvayayoḥ śoṇitasāhvayānām
Locativeśoṇitasāhvaye śoṇitasāhvayayoḥ śoṇitasāhvayeṣu

Compound śoṇitasāhvaya -

Adverb -śoṇitasāhvayam -śoṇitasāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria