Declension table of śoṇitapura

Deva

NeuterSingularDualPlural
Nominativeśoṇitapuram śoṇitapure śoṇitapurāṇi
Vocativeśoṇitapura śoṇitapure śoṇitapurāṇi
Accusativeśoṇitapuram śoṇitapure śoṇitapurāṇi
Instrumentalśoṇitapureṇa śoṇitapurābhyām śoṇitapuraiḥ
Dativeśoṇitapurāya śoṇitapurābhyām śoṇitapurebhyaḥ
Ablativeśoṇitapurāt śoṇitapurābhyām śoṇitapurebhyaḥ
Genitiveśoṇitapurasya śoṇitapurayoḥ śoṇitapurāṇām
Locativeśoṇitapure śoṇitapurayoḥ śoṇitapureṣu

Compound śoṇitapura -

Adverb -śoṇitapuram -śoṇitapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria