Declension table of ?śoṇitapriyā

Deva

FeminineSingularDualPlural
Nominativeśoṇitapriyā śoṇitapriye śoṇitapriyāḥ
Vocativeśoṇitapriye śoṇitapriye śoṇitapriyāḥ
Accusativeśoṇitapriyām śoṇitapriye śoṇitapriyāḥ
Instrumentalśoṇitapriyayā śoṇitapriyābhyām śoṇitapriyābhiḥ
Dativeśoṇitapriyāyai śoṇitapriyābhyām śoṇitapriyābhyaḥ
Ablativeśoṇitapriyāyāḥ śoṇitapriyābhyām śoṇitapriyābhyaḥ
Genitiveśoṇitapriyāyāḥ śoṇitapriyayoḥ śoṇitapriyāṇām
Locativeśoṇitapriyāyām śoṇitapriyayoḥ śoṇitapriyāsu

Adverb -śoṇitapriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria