Declension table of ?śoṇitapā

Deva

FeminineSingularDualPlural
Nominativeśoṇitapā śoṇitape śoṇitapāḥ
Vocativeśoṇitape śoṇitape śoṇitapāḥ
Accusativeśoṇitapām śoṇitape śoṇitapāḥ
Instrumentalśoṇitapayā śoṇitapābhyām śoṇitapābhiḥ
Dativeśoṇitapāyai śoṇitapābhyām śoṇitapābhyaḥ
Ablativeśoṇitapāyāḥ śoṇitapābhyām śoṇitapābhyaḥ
Genitiveśoṇitapāyāḥ śoṇitapayoḥ śoṇitapānām
Locativeśoṇitapāyām śoṇitapayoḥ śoṇitapāsu

Adverb -śoṇitapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria