Declension table of śoṇitapa

Deva

NeuterSingularDualPlural
Nominativeśoṇitapam śoṇitape śoṇitapāni
Vocativeśoṇitapa śoṇitape śoṇitapāni
Accusativeśoṇitapam śoṇitape śoṇitapāni
Instrumentalśoṇitapena śoṇitapābhyām śoṇitapaiḥ
Dativeśoṇitapāya śoṇitapābhyām śoṇitapebhyaḥ
Ablativeśoṇitapāt śoṇitapābhyām śoṇitapebhyaḥ
Genitiveśoṇitapasya śoṇitapayoḥ śoṇitapānām
Locativeśoṇitape śoṇitapayoḥ śoṇitapeṣu

Compound śoṇitapa -

Adverb -śoṇitapam -śoṇitapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria