Declension table of ?śoṇitamāṃsasārā

Deva

FeminineSingularDualPlural
Nominativeśoṇitamāṃsasārā śoṇitamāṃsasāre śoṇitamāṃsasārāḥ
Vocativeśoṇitamāṃsasāre śoṇitamāṃsasāre śoṇitamāṃsasārāḥ
Accusativeśoṇitamāṃsasārām śoṇitamāṃsasāre śoṇitamāṃsasārāḥ
Instrumentalśoṇitamāṃsasārayā śoṇitamāṃsasārābhyām śoṇitamāṃsasārābhiḥ
Dativeśoṇitamāṃsasārāyai śoṇitamāṃsasārābhyām śoṇitamāṃsasārābhyaḥ
Ablativeśoṇitamāṃsasārāyāḥ śoṇitamāṃsasārābhyām śoṇitamāṃsasārābhyaḥ
Genitiveśoṇitamāṃsasārāyāḥ śoṇitamāṃsasārayoḥ śoṇitamāṃsasārāṇām
Locativeśoṇitamāṃsasārāyām śoṇitamāṃsasārayoḥ śoṇitamāṃsasārāsu

Adverb -śoṇitamāṃsasāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria