Declension table of ?śoṇitamāṃsasāra

Deva

NeuterSingularDualPlural
Nominativeśoṇitamāṃsasāram śoṇitamāṃsasāre śoṇitamāṃsasārāṇi
Vocativeśoṇitamāṃsasāra śoṇitamāṃsasāre śoṇitamāṃsasārāṇi
Accusativeśoṇitamāṃsasāram śoṇitamāṃsasāre śoṇitamāṃsasārāṇi
Instrumentalśoṇitamāṃsasāreṇa śoṇitamāṃsasārābhyām śoṇitamāṃsasāraiḥ
Dativeśoṇitamāṃsasārāya śoṇitamāṃsasārābhyām śoṇitamāṃsasārebhyaḥ
Ablativeśoṇitamāṃsasārāt śoṇitamāṃsasārābhyām śoṇitamāṃsasārebhyaḥ
Genitiveśoṇitamāṃsasārasya śoṇitamāṃsasārayoḥ śoṇitamāṃsasārāṇām
Locativeśoṇitamāṃsasāre śoṇitamāṃsasārayoḥ śoṇitamāṃsasāreṣu

Compound śoṇitamāṃsasāra -

Adverb -śoṇitamāṃsasāram -śoṇitamāṃsasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria