Declension table of ?śoṇitāśin

Deva

MasculineSingularDualPlural
Nominativeśoṇitāśī śoṇitāśinau śoṇitāśinaḥ
Vocativeśoṇitāśin śoṇitāśinau śoṇitāśinaḥ
Accusativeśoṇitāśinam śoṇitāśinau śoṇitāśinaḥ
Instrumentalśoṇitāśinā śoṇitāśibhyām śoṇitāśibhiḥ
Dativeśoṇitāśine śoṇitāśibhyām śoṇitāśibhyaḥ
Ablativeśoṇitāśinaḥ śoṇitāśibhyām śoṇitāśibhyaḥ
Genitiveśoṇitāśinaḥ śoṇitāśinoḥ śoṇitāśinām
Locativeśoṇitāśini śoṇitāśinoḥ śoṇitāśiṣu

Compound śoṇitāśi -

Adverb -śoṇitāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria