Declension table of ?śoṇitāmaya

Deva

MasculineSingularDualPlural
Nominativeśoṇitāmayaḥ śoṇitāmayau śoṇitāmayāḥ
Vocativeśoṇitāmaya śoṇitāmayau śoṇitāmayāḥ
Accusativeśoṇitāmayam śoṇitāmayau śoṇitāmayān
Instrumentalśoṇitāmayena śoṇitāmayābhyām śoṇitāmayaiḥ śoṇitāmayebhiḥ
Dativeśoṇitāmayāya śoṇitāmayābhyām śoṇitāmayebhyaḥ
Ablativeśoṇitāmayāt śoṇitāmayābhyām śoṇitāmayebhyaḥ
Genitiveśoṇitāmayasya śoṇitāmayayoḥ śoṇitāmayānām
Locativeśoṇitāmaye śoṇitāmayayoḥ śoṇitāmayeṣu

Compound śoṇitāmaya -

Adverb -śoṇitāmayam -śoṇitāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria