Declension table of ?śoṇitākhyā

Deva

FeminineSingularDualPlural
Nominativeśoṇitākhyā śoṇitākhye śoṇitākhyāḥ
Vocativeśoṇitākhye śoṇitākhye śoṇitākhyāḥ
Accusativeśoṇitākhyām śoṇitākhye śoṇitākhyāḥ
Instrumentalśoṇitākhyayā śoṇitākhyābhyām śoṇitākhyābhiḥ
Dativeśoṇitākhyāyai śoṇitākhyābhyām śoṇitākhyābhyaḥ
Ablativeśoṇitākhyāyāḥ śoṇitākhyābhyām śoṇitākhyābhyaḥ
Genitiveśoṇitākhyāyāḥ śoṇitākhyayoḥ śoṇitākhyānām
Locativeśoṇitākhyāyām śoṇitākhyayoḥ śoṇitākhyāsu

Adverb -śoṇitākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria