Declension table of ?śoṇitākhya

Deva

NeuterSingularDualPlural
Nominativeśoṇitākhyam śoṇitākhye śoṇitākhyāni
Vocativeśoṇitākhya śoṇitākhye śoṇitākhyāni
Accusativeśoṇitākhyam śoṇitākhye śoṇitākhyāni
Instrumentalśoṇitākhyena śoṇitākhyābhyām śoṇitākhyaiḥ
Dativeśoṇitākhyāya śoṇitākhyābhyām śoṇitākhyebhyaḥ
Ablativeśoṇitākhyāt śoṇitākhyābhyām śoṇitākhyebhyaḥ
Genitiveśoṇitākhyasya śoṇitākhyayoḥ śoṇitākhyānām
Locativeśoṇitākhye śoṇitākhyayoḥ śoṇitākhyeṣu

Compound śoṇitākhya -

Adverb -śoṇitākhyam -śoṇitākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria