Declension table of ?śoṇitākṣa

Deva

MasculineSingularDualPlural
Nominativeśoṇitākṣaḥ śoṇitākṣau śoṇitākṣāḥ
Vocativeśoṇitākṣa śoṇitākṣau śoṇitākṣāḥ
Accusativeśoṇitākṣam śoṇitākṣau śoṇitākṣān
Instrumentalśoṇitākṣeṇa śoṇitākṣābhyām śoṇitākṣaiḥ śoṇitākṣebhiḥ
Dativeśoṇitākṣāya śoṇitākṣābhyām śoṇitākṣebhyaḥ
Ablativeśoṇitākṣāt śoṇitākṣābhyām śoṇitākṣebhyaḥ
Genitiveśoṇitākṣasya śoṇitākṣayoḥ śoṇitākṣāṇām
Locativeśoṇitākṣe śoṇitākṣayoḥ śoṇitākṣeṣu

Compound śoṇitākṣa -

Adverb -śoṇitākṣam -śoṇitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria