Declension table of ?śoṇitādigdhā

Deva

FeminineSingularDualPlural
Nominativeśoṇitādigdhā śoṇitādigdhe śoṇitādigdhāḥ
Vocativeśoṇitādigdhe śoṇitādigdhe śoṇitādigdhāḥ
Accusativeśoṇitādigdhām śoṇitādigdhe śoṇitādigdhāḥ
Instrumentalśoṇitādigdhayā śoṇitādigdhābhyām śoṇitādigdhābhiḥ
Dativeśoṇitādigdhāyai śoṇitādigdhābhyām śoṇitādigdhābhyaḥ
Ablativeśoṇitādigdhāyāḥ śoṇitādigdhābhyām śoṇitādigdhābhyaḥ
Genitiveśoṇitādigdhāyāḥ śoṇitādigdhayoḥ śoṇitādigdhānām
Locativeśoṇitādigdhāyām śoṇitādigdhayoḥ śoṇitādigdhāsu

Adverb -śoṇitādigdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria