Declension table of ?śoṇitādigdha

Deva

NeuterSingularDualPlural
Nominativeśoṇitādigdham śoṇitādigdhe śoṇitādigdhāni
Vocativeśoṇitādigdha śoṇitādigdhe śoṇitādigdhāni
Accusativeśoṇitādigdham śoṇitādigdhe śoṇitādigdhāni
Instrumentalśoṇitādigdhena śoṇitādigdhābhyām śoṇitādigdhaiḥ
Dativeśoṇitādigdhāya śoṇitādigdhābhyām śoṇitādigdhebhyaḥ
Ablativeśoṇitādigdhāt śoṇitādigdhābhyām śoṇitādigdhebhyaḥ
Genitiveśoṇitādigdhasya śoṇitādigdhayoḥ śoṇitādigdhānām
Locativeśoṇitādigdhe śoṇitādigdhayoḥ śoṇitādigdheṣu

Compound śoṇitādigdha -

Adverb -śoṇitādigdham -śoṇitādigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria