Declension table of ?śoṇitādigdha

Deva

MasculineSingularDualPlural
Nominativeśoṇitādigdhaḥ śoṇitādigdhau śoṇitādigdhāḥ
Vocativeśoṇitādigdha śoṇitādigdhau śoṇitādigdhāḥ
Accusativeśoṇitādigdham śoṇitādigdhau śoṇitādigdhān
Instrumentalśoṇitādigdhena śoṇitādigdhābhyām śoṇitādigdhaiḥ śoṇitādigdhebhiḥ
Dativeśoṇitādigdhāya śoṇitādigdhābhyām śoṇitādigdhebhyaḥ
Ablativeśoṇitādigdhāt śoṇitādigdhābhyām śoṇitādigdhebhyaḥ
Genitiveśoṇitādigdhasya śoṇitādigdhayoḥ śoṇitādigdhānām
Locativeśoṇitādigdhe śoṇitādigdhayoḥ śoṇitādigdheṣu

Compound śoṇitādigdha -

Adverb -śoṇitādigdham -śoṇitādigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria