Declension table of ?śoṇitābhiṣyanda

Deva

MasculineSingularDualPlural
Nominativeśoṇitābhiṣyandaḥ śoṇitābhiṣyandau śoṇitābhiṣyandāḥ
Vocativeśoṇitābhiṣyanda śoṇitābhiṣyandau śoṇitābhiṣyandāḥ
Accusativeśoṇitābhiṣyandam śoṇitābhiṣyandau śoṇitābhiṣyandān
Instrumentalśoṇitābhiṣyandena śoṇitābhiṣyandābhyām śoṇitābhiṣyandaiḥ śoṇitābhiṣyandebhiḥ
Dativeśoṇitābhiṣyandāya śoṇitābhiṣyandābhyām śoṇitābhiṣyandebhyaḥ
Ablativeśoṇitābhiṣyandāt śoṇitābhiṣyandābhyām śoṇitābhiṣyandebhyaḥ
Genitiveśoṇitābhiṣyandasya śoṇitābhiṣyandayoḥ śoṇitābhiṣyandānām
Locativeśoṇitābhiṣyande śoṇitābhiṣyandayoḥ śoṇitābhiṣyandeṣu

Compound śoṇitābhiṣyanda -

Adverb -śoṇitābhiṣyandam -śoṇitābhiṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria