Declension table of ?śoṇitā

Deva

FeminineSingularDualPlural
Nominativeśoṇitā śoṇite śoṇitāḥ
Vocativeśoṇite śoṇite śoṇitāḥ
Accusativeśoṇitām śoṇite śoṇitāḥ
Instrumentalśoṇitayā śoṇitābhyām śoṇitābhiḥ
Dativeśoṇitāyai śoṇitābhyām śoṇitābhyaḥ
Ablativeśoṇitāyāḥ śoṇitābhyām śoṇitābhyaḥ
Genitiveśoṇitāyāḥ śoṇitayoḥ śoṇitānām
Locativeśoṇitāyām śoṇitayoḥ śoṇitāsu

Adverb -śoṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria