Declension table of śoṇita

Deva

MasculineSingularDualPlural
Nominativeśoṇitaḥ śoṇitau śoṇitāḥ
Vocativeśoṇita śoṇitau śoṇitāḥ
Accusativeśoṇitam śoṇitau śoṇitān
Instrumentalśoṇitena śoṇitābhyām śoṇitaiḥ śoṇitebhiḥ
Dativeśoṇitāya śoṇitābhyām śoṇitebhyaḥ
Ablativeśoṇitāt śoṇitābhyām śoṇitebhyaḥ
Genitiveśoṇitasya śoṇitayoḥ śoṇitānām
Locativeśoṇite śoṇitayoḥ śoṇiteṣu

Compound śoṇita -

Adverb -śoṇitam -śoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria