Declension table of ?śoṇiman

Deva

MasculineSingularDualPlural
Nominativeśoṇimā śoṇimānau śoṇimānaḥ
Vocativeśoṇiman śoṇimānau śoṇimānaḥ
Accusativeśoṇimānam śoṇimānau śoṇimnaḥ
Instrumentalśoṇimnā śoṇimabhyām śoṇimabhiḥ
Dativeśoṇimne śoṇimabhyām śoṇimabhyaḥ
Ablativeśoṇimnaḥ śoṇimabhyām śoṇimabhyaḥ
Genitiveśoṇimnaḥ śoṇimnoḥ śoṇimnām
Locativeśoṇimni śoṇimani śoṇimnoḥ śoṇimasu

Compound śoṇima -

Adverb -śoṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria