Declension table of ?śoṇaśāli

Deva

MasculineSingularDualPlural
Nominativeśoṇaśāliḥ śoṇaśālī śoṇaśālayaḥ
Vocativeśoṇaśāle śoṇaśālī śoṇaśālayaḥ
Accusativeśoṇaśālim śoṇaśālī śoṇaśālīn
Instrumentalśoṇaśālinā śoṇaśālibhyām śoṇaśālibhiḥ
Dativeśoṇaśālaye śoṇaśālibhyām śoṇaśālibhyaḥ
Ablativeśoṇaśāleḥ śoṇaśālibhyām śoṇaśālibhyaḥ
Genitiveśoṇaśāleḥ śoṇaśālyoḥ śoṇaśālīnām
Locativeśoṇaśālau śoṇaśālyoḥ śoṇaśāliṣu

Compound śoṇaśāli -

Adverb -śoṇaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria