Declension table of ?śoṇavajra

Deva

NeuterSingularDualPlural
Nominativeśoṇavajram śoṇavajre śoṇavajrāṇi
Vocativeśoṇavajra śoṇavajre śoṇavajrāṇi
Accusativeśoṇavajram śoṇavajre śoṇavajrāṇi
Instrumentalśoṇavajreṇa śoṇavajrābhyām śoṇavajraiḥ
Dativeśoṇavajrāya śoṇavajrābhyām śoṇavajrebhyaḥ
Ablativeśoṇavajrāt śoṇavajrābhyām śoṇavajrebhyaḥ
Genitiveśoṇavajrasya śoṇavajrayoḥ śoṇavajrāṇām
Locativeśoṇavajre śoṇavajrayoḥ śoṇavajreṣu

Compound śoṇavajra -

Adverb -śoṇavajram -śoṇavajrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria