Declension table of ?śoṇaratna

Deva

NeuterSingularDualPlural
Nominativeśoṇaratnam śoṇaratne śoṇaratnāni
Vocativeśoṇaratna śoṇaratne śoṇaratnāni
Accusativeśoṇaratnam śoṇaratne śoṇaratnāni
Instrumentalśoṇaratnena śoṇaratnābhyām śoṇaratnaiḥ
Dativeśoṇaratnāya śoṇaratnābhyām śoṇaratnebhyaḥ
Ablativeśoṇaratnāt śoṇaratnābhyām śoṇaratnebhyaḥ
Genitiveśoṇaratnasya śoṇaratnayoḥ śoṇaratnānām
Locativeśoṇaratne śoṇaratnayoḥ śoṇaratneṣu

Compound śoṇaratna -

Adverb -śoṇaratnam -śoṇaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria